Bhagavadgita !

Chapter 3 - Karma Yoga !

Slokas !

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| Om tat sat ||

śrīmad bhagavadgīta
atha tr̥tīyō'dhyāyaḥ
karmayōgaḥ

arjuna uvāca:
jyāyasī cēt karmaṇastē matābuddhirjanārdana |
tatkiṁ karmaṇi ghōrē māṁ niyōjayasi kēśava || 1 ||

vyāmiśrēṇēva vākyēna buddhiṁ mōhayasīva mē |
tadēkaṁ vada niścitya yēna śrēyō'hamāpnuyām ||2||

śrī bhagavānuvāca:

lōkē'śmin dvividhā niṣṭhā purā prōktā mayānagha|
jñānayōgēna sāṁkhyānāṁ karmayōgēna yōginām || 3||

nakarmaṇā manārambhāt naiṣkarmyaṁ puruṣō'śnutē |
na ca sannyasanādēva siddhiṁ samadhigacchati ||4||

na hi kaścit kṣaṇamapi jātu tiṣṭhat akarmakr̥t|
kāryatē hyavaśaḥ karma sarvaḥ prakr̥tijairguṇaiḥ || 5||

karmēndriyāṇi saṁyamya ya astē manasā smaran|
indriyārthān vimūḍhātmā mithyācāra sa ucyatē ||6||

yastvindriyāṇi manasā niyamyārabhatē arjuna |
karmēndriyaiḥ karmayōgaṁ asaktassa viśiṣyatē ||7||

niyataṁ kurukarmatvaṁ karma jyāyō hyakarmaṇaḥ |
śarīra yātrāpi ca tē na prasiddhyēt akarmaṇaḥ ||8||

yajñārthāt karmaṇō'nyatra lōkō'yaṁ karmabandhanaḥ|
tadartham karma kauntēya muktasaṅgaḥ samācara ||9||

sahayajñāḥ prajāssr̥ṣṭvā purōvāca prajāpatiḥ |
anēna prasaviṣyadhvamēṣavō'stviṣṭha kāmadhuk || 10||

dēvānbhāvayatānēna tēdēvā bhāvayantu vaḥ|
parasparaṁ bhāvayantaḥ śrēyaḥ paramavāpsyatha ||11||

iṣṭān bhōgān hi vō dēvā dāsyantē yajñabhāvitāḥ |
tairdattā na pradāyaibhyō yō bhujñtēstēna ēva saḥ||12||

yajñaśiṣṭāśinassantō mucyantē sarva kilbiṣaiḥ |
bhuñjatē tē tvaghaṁ pāpā yē pacantyātmakāraṇāt ||13||

annādbhavanti bhūtāni parjanyādannasaṁbhavaḥ |
yajñāt bhavati parjanyō yajñaḥ karmasamudbhavaḥ ||14||

karma brahmōdbhavaṁ viddhi brahmākṣara samudbhavam |
tasmāt sarvagataṁ brahma nityaṁ yajñē pratiṣṭhitam||15||

ēvaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ |
aghāyurindriyārāmō mōghaṁ pārtha sa jīvati||16||

yastvātmaratirēva syādātma tr̥ptaśca mānavaḥ|
ātmanyēva ca santuṣṭaḥ tasya kāryaṁ na vidyatē ||17||

naiva tasya kr̥tēnārthō nākr̥tē nēha kaścana |
na cāsya sarvabhūtēṣu kaścidarthavyapāśrayaḥ ||18||

tasmādasaktassatataṁ kāryaṁ karma samācara|
asaktō hyācaran karma paramāpnōti pūruṣaḥ ||19||

karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ|
lōkasaṁgrahamēvāpi saṁpaśyan karumarhasi || 20||

yadyadācarati śrēṣṭhaḥ tattadēvētarō janāḥ|
sa yatpramāṇam kurutē lōkastadanuvartatē ||21||

na mē pārthāsti kartavyaṁ triṣu lōkēṣu kiṁcana |
nānavāptaṁ avāptavyaṁ varta ēva ca karmaṇi ||22||

yadi hyahaṁ na vartēyaṁ jātu karmaṇyatandritaḥ|
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ ||23||

utsīdēyurimē lōkā na kuryāṁ karmacēdaham |
saṁkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||24||

saktāḥ karmaṇyavidvāṁsō yathā kurvanti bhārata |
kuryādvidvāṁ stathā'saktaḥ cikīrṣuḥ lōka saṁgraham || 25||

na buddhibhēdaṁ janayēdajñānāṁ karmasaṅginām |
jōṣayētsarvakarmāṇi vidvānyuktaḥ samācaran || 26||

prakr̥tēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṁkāra vimūḍhātmā kartāhaṁ iti manyatē|| 27||

tattvavittu mahābāhō guṇakarmavibhāgayōḥ |
guṇāguṇēṣu vartanta iti matvā na sajjatē ||28||

prakr̥tērguṇasammūḍhāḥ sajjantē guṇakarmasu |
tānakr̥tsnavidō mandān kr̥tsnavinna vicālayēt ||29||

mayi sarvāṇi karmāṇisannyasyādhyātma cētasā |
nirāśīnirmamō bhūtvā yudhyasva vigata jvaraḥ ||30||

yē mē matamidaṁ nityaṁ anutiṣṭhanti mānavāḥ |
śraddhāvantōanasūyāntō mucyantē tē'pi karmabhiḥ ||31||

yē tvētadabhyasūyantō nānutiṣṭhanti mē matam |
sarvajñāna vimūḍhāṁstān viddhi naṣṭānacētasaḥ ||32||

adr̥śaṁ cēṣṭhatē svasyāḥ prakr̥tēḥ jñānavānapi |
prakr̥tiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ||33||

indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau |
tayōrna vaśamāgaccēttau hyasya paripanthinau ||34||

śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharmē nidhanaṁ śrēyaḥ paradharmō bhayāvahaḥ ||35||

arjuna uvāca:

atha kēna prayuktō'yaṁ pāpaṁ carati pūruṣaḥ|
aniccannapi vārṣṇēya balādiva niyōjitaḥ ||36||

śrī bhagavānuvāca:

kāma ēṣa krōdhaēṣa rajōguṇa samudbhavaḥ |
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam ||37||

dhūmēnāvriyatē vahniḥ yathā''darśō malēna ca |
yathōlbēnāvr̥tō garbhastathā tēnēdamāvr̥tam ||38||

āvr̥taṁ jñānamētēna jñāninō nityavairiṇā |
kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca ||39||

indriyāṇi manōbuddhiḥ asyādhiṣṭhānamucyatē |
ētairvimōhayatyēṣa jñānamāvr̥tya dēhinam ||40||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṁ prajahi hyēnaṁ jñānavijñānanāśanam ||41||

indriyāṇi parāṇyāhuḥ indriyēbhyaḥ paraṁ manaḥ |
manasastu parā buddhiryō buddhēḥ paratastu saḥ ||42||

ēvaṁ buddhēḥ paraṁ buddhvā saṁstabhyātmāna mātmanā |
jahi śatruṁ mahābāhō kāmarūpa durāsadam || 43||

ōm
iti śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyām yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē karmayōgōnāma
tr̥tīyō'dhyāyaḥ |

||ōm tat sat ||